Declension table of ?kiñcitkara

Deva

MasculineSingularDualPlural
Nominativekiñcitkaraḥ kiñcitkarau kiñcitkarāḥ
Vocativekiñcitkara kiñcitkarau kiñcitkarāḥ
Accusativekiñcitkaram kiñcitkarau kiñcitkarān
Instrumentalkiñcitkareṇa kiñcitkarābhyām kiñcitkaraiḥ kiñcitkarebhiḥ
Dativekiñcitkarāya kiñcitkarābhyām kiñcitkarebhyaḥ
Ablativekiñcitkarāt kiñcitkarābhyām kiñcitkarebhyaḥ
Genitivekiñcitkarasya kiñcitkarayoḥ kiñcitkarāṇām
Locativekiñcitkare kiñcitkarayoḥ kiñcitkareṣu

Compound kiñcitkara -

Adverb -kiñcitkaram -kiñcitkarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria