Declension table of ?kiñcanatā

Deva

FeminineSingularDualPlural
Nominativekiñcanatā kiñcanate kiñcanatāḥ
Vocativekiñcanate kiñcanate kiñcanatāḥ
Accusativekiñcanatām kiñcanate kiñcanatāḥ
Instrumentalkiñcanatayā kiñcanatābhyām kiñcanatābhiḥ
Dativekiñcanatāyai kiñcanatābhyām kiñcanatābhyaḥ
Ablativekiñcanatāyāḥ kiñcanatābhyām kiñcanatābhyaḥ
Genitivekiñcanatāyāḥ kiñcanatayoḥ kiñcanatānām
Locativekiñcanatāyām kiñcanatayoḥ kiñcanatāsu

Adverb -kiñcanatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria