Declension table of ?khyātiviruddhatā

Deva

FeminineSingularDualPlural
Nominativekhyātiviruddhatā khyātiviruddhate khyātiviruddhatāḥ
Vocativekhyātiviruddhate khyātiviruddhate khyātiviruddhatāḥ
Accusativekhyātiviruddhatām khyātiviruddhate khyātiviruddhatāḥ
Instrumentalkhyātiviruddhatayā khyātiviruddhatābhyām khyātiviruddhatābhiḥ
Dativekhyātiviruddhatāyai khyātiviruddhatābhyām khyātiviruddhatābhyaḥ
Ablativekhyātiviruddhatāyāḥ khyātiviruddhatābhyām khyātiviruddhatābhyaḥ
Genitivekhyātiviruddhatāyāḥ khyātiviruddhatayoḥ khyātiviruddhatānām
Locativekhyātiviruddhatāyām khyātiviruddhatayoḥ khyātiviruddhatāsu

Adverb -khyātiviruddhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria