Declension table of ?khyātimat

Deva

MasculineSingularDualPlural
Nominativekhyātimān khyātimantau khyātimantaḥ
Vocativekhyātiman khyātimantau khyātimantaḥ
Accusativekhyātimantam khyātimantau khyātimataḥ
Instrumentalkhyātimatā khyātimadbhyām khyātimadbhiḥ
Dativekhyātimate khyātimadbhyām khyātimadbhyaḥ
Ablativekhyātimataḥ khyātimadbhyām khyātimadbhyaḥ
Genitivekhyātimataḥ khyātimatoḥ khyātimatām
Locativekhyātimati khyātimatoḥ khyātimatsu

Compound khyātimat -

Adverb -khyātimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria