Declension table of ?khyātijanaka

Deva

NeuterSingularDualPlural
Nominativekhyātijanakam khyātijanake khyātijanakāni
Vocativekhyātijanaka khyātijanake khyātijanakāni
Accusativekhyātijanakam khyātijanake khyātijanakāni
Instrumentalkhyātijanakena khyātijanakābhyām khyātijanakaiḥ
Dativekhyātijanakāya khyātijanakābhyām khyātijanakebhyaḥ
Ablativekhyātijanakāt khyātijanakābhyām khyātijanakebhyaḥ
Genitivekhyātijanakasya khyātijanakayoḥ khyātijanakānām
Locativekhyātijanake khyātijanakayoḥ khyātijanakeṣu

Compound khyātijanaka -

Adverb -khyātijanakam -khyātijanakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria