Declension table of khyātavya

Deva

NeuterSingularDualPlural
Nominativekhyātavyam khyātavye khyātavyāni
Vocativekhyātavya khyātavye khyātavyāni
Accusativekhyātavyam khyātavye khyātavyāni
Instrumentalkhyātavyena khyātavyābhyām khyātavyaiḥ
Dativekhyātavyāya khyātavyābhyām khyātavyebhyaḥ
Ablativekhyātavyāt khyātavyābhyām khyātavyebhyaḥ
Genitivekhyātavyasya khyātavyayoḥ khyātavyānām
Locativekhyātavye khyātavyayoḥ khyātavyeṣu

Compound khyātavya -

Adverb -khyātavyam -khyātavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria