Declension table of ?khyātagarhita

Deva

MasculineSingularDualPlural
Nominativekhyātagarhitaḥ khyātagarhitau khyātagarhitāḥ
Vocativekhyātagarhita khyātagarhitau khyātagarhitāḥ
Accusativekhyātagarhitam khyātagarhitau khyātagarhitān
Instrumentalkhyātagarhitena khyātagarhitābhyām khyātagarhitaiḥ khyātagarhitebhiḥ
Dativekhyātagarhitāya khyātagarhitābhyām khyātagarhitebhyaḥ
Ablativekhyātagarhitāt khyātagarhitābhyām khyātagarhitebhyaḥ
Genitivekhyātagarhitasya khyātagarhitayoḥ khyātagarhitānām
Locativekhyātagarhite khyātagarhitayoḥ khyātagarhiteṣu

Compound khyātagarhita -

Adverb -khyātagarhitam -khyātagarhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria