Declension table of ?khyātagarhaṇā

Deva

FeminineSingularDualPlural
Nominativekhyātagarhaṇā khyātagarhaṇe khyātagarhaṇāḥ
Vocativekhyātagarhaṇe khyātagarhaṇe khyātagarhaṇāḥ
Accusativekhyātagarhaṇām khyātagarhaṇe khyātagarhaṇāḥ
Instrumentalkhyātagarhaṇayā khyātagarhaṇābhyām khyātagarhaṇābhiḥ
Dativekhyātagarhaṇāyai khyātagarhaṇābhyām khyātagarhaṇābhyaḥ
Ablativekhyātagarhaṇāyāḥ khyātagarhaṇābhyām khyātagarhaṇābhyaḥ
Genitivekhyātagarhaṇāyāḥ khyātagarhaṇayoḥ khyātagarhaṇānām
Locativekhyātagarhaṇāyām khyātagarhaṇayoḥ khyātagarhaṇāsu

Adverb -khyātagarhaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria