Declension table of khyāta

Deva

NeuterSingularDualPlural
Nominativekhyātam khyāte khyātāni
Vocativekhyāta khyāte khyātāni
Accusativekhyātam khyāte khyātāni
Instrumentalkhyātena khyātābhyām khyātaiḥ
Dativekhyātāya khyātābhyām khyātebhyaḥ
Ablativekhyātāt khyātābhyām khyātebhyaḥ
Genitivekhyātasya khyātayoḥ khyātānām
Locativekhyāte khyātayoḥ khyāteṣu

Compound khyāta -

Adverb -khyātam -khyātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria