Declension table of ?khuḍula

Deva

MasculineSingularDualPlural
Nominativekhuḍulaḥ khuḍulau khuḍulāḥ
Vocativekhuḍula khuḍulau khuḍulāḥ
Accusativekhuḍulam khuḍulau khuḍulān
Instrumentalkhuḍulena khuḍulābhyām khuḍulaiḥ khuḍulebhiḥ
Dativekhuḍulāya khuḍulābhyām khuḍulebhyaḥ
Ablativekhuḍulāt khuḍulābhyām khuḍulebhyaḥ
Genitivekhuḍulasya khuḍulayoḥ khuḍulānām
Locativekhuḍule khuḍulayoḥ khuḍuleṣu

Compound khuḍula -

Adverb -khuḍulam -khuḍulāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria