Declension table of ?khinnamānasa

Deva

NeuterSingularDualPlural
Nominativekhinnamānasam khinnamānase khinnamānasāni
Vocativekhinnamānasa khinnamānase khinnamānasāni
Accusativekhinnamānasam khinnamānase khinnamānasāni
Instrumentalkhinnamānasena khinnamānasābhyām khinnamānasaiḥ
Dativekhinnamānasāya khinnamānasābhyām khinnamānasebhyaḥ
Ablativekhinnamānasāt khinnamānasābhyām khinnamānasebhyaḥ
Genitivekhinnamānasasya khinnamānasayoḥ khinnamānasānām
Locativekhinnamānase khinnamānasayoḥ khinnamānaseṣu

Compound khinnamānasa -

Adverb -khinnamānasam -khinnamānasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria