Declension table of ?khinnamānasa

Deva

MasculineSingularDualPlural
Nominativekhinnamānasaḥ khinnamānasau khinnamānasāḥ
Vocativekhinnamānasa khinnamānasau khinnamānasāḥ
Accusativekhinnamānasam khinnamānasau khinnamānasān
Instrumentalkhinnamānasena khinnamānasābhyām khinnamānasaiḥ khinnamānasebhiḥ
Dativekhinnamānasāya khinnamānasābhyām khinnamānasebhyaḥ
Ablativekhinnamānasāt khinnamānasābhyām khinnamānasebhyaḥ
Genitivekhinnamānasasya khinnamānasayoḥ khinnamānasānām
Locativekhinnamānase khinnamānasayoḥ khinnamānaseṣu

Compound khinnamānasa -

Adverb -khinnamānasam -khinnamānasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria