Declension table of ?khilīkṛta

Deva

MasculineSingularDualPlural
Nominativekhilīkṛtaḥ khilīkṛtau khilīkṛtāḥ
Vocativekhilīkṛta khilīkṛtau khilīkṛtāḥ
Accusativekhilīkṛtam khilīkṛtau khilīkṛtān
Instrumentalkhilīkṛtena khilīkṛtābhyām khilīkṛtaiḥ khilīkṛtebhiḥ
Dativekhilīkṛtāya khilīkṛtābhyām khilīkṛtebhyaḥ
Ablativekhilīkṛtāt khilīkṛtābhyām khilīkṛtebhyaḥ
Genitivekhilīkṛtasya khilīkṛtayoḥ khilīkṛtānām
Locativekhilīkṛte khilīkṛtayoḥ khilīkṛteṣu

Compound khilīkṛta -

Adverb -khilīkṛtam -khilīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria