Declension table of ?khilībhūtā

Deva

FeminineSingularDualPlural
Nominativekhilībhūtā khilībhūte khilībhūtāḥ
Vocativekhilībhūte khilībhūte khilībhūtāḥ
Accusativekhilībhūtām khilībhūte khilībhūtāḥ
Instrumentalkhilībhūtayā khilībhūtābhyām khilībhūtābhiḥ
Dativekhilībhūtāyai khilībhūtābhyām khilībhūtābhyaḥ
Ablativekhilībhūtāyāḥ khilībhūtābhyām khilībhūtābhyaḥ
Genitivekhilībhūtāyāḥ khilībhūtayoḥ khilībhūtānām
Locativekhilībhūtāyām khilībhūtayoḥ khilībhūtāsu

Adverb -khilībhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria