Declension table of ?khilībhūta

Deva

NeuterSingularDualPlural
Nominativekhilībhūtam khilībhūte khilībhūtāni
Vocativekhilībhūta khilībhūte khilībhūtāni
Accusativekhilībhūtam khilībhūte khilībhūtāni
Instrumentalkhilībhūtena khilībhūtābhyām khilībhūtaiḥ
Dativekhilībhūtāya khilībhūtābhyām khilībhūtebhyaḥ
Ablativekhilībhūtāt khilībhūtābhyām khilībhūtebhyaḥ
Genitivekhilībhūtasya khilībhūtayoḥ khilībhūtānām
Locativekhilībhūte khilībhūtayoḥ khilībhūteṣu

Compound khilībhūta -

Adverb -khilībhūtam -khilībhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria