Declension table of ?khilapāṭha

Deva

MasculineSingularDualPlural
Nominativekhilapāṭhaḥ khilapāṭhau khilapāṭhāḥ
Vocativekhilapāṭha khilapāṭhau khilapāṭhāḥ
Accusativekhilapāṭham khilapāṭhau khilapāṭhān
Instrumentalkhilapāṭhena khilapāṭhābhyām khilapāṭhaiḥ khilapāṭhebhiḥ
Dativekhilapāṭhāya khilapāṭhābhyām khilapāṭhebhyaḥ
Ablativekhilapāṭhāt khilapāṭhābhyām khilapāṭhebhyaḥ
Genitivekhilapāṭhasya khilapāṭhayoḥ khilapāṭhānām
Locativekhilapāṭhe khilapāṭhayoḥ khilapāṭheṣu

Compound khilapāṭha -

Adverb -khilapāṭham -khilapāṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria