Declension table of ?khilakāṇḍa

Deva

NeuterSingularDualPlural
Nominativekhilakāṇḍam khilakāṇḍe khilakāṇḍāni
Vocativekhilakāṇḍa khilakāṇḍe khilakāṇḍāni
Accusativekhilakāṇḍam khilakāṇḍe khilakāṇḍāni
Instrumentalkhilakāṇḍena khilakāṇḍābhyām khilakāṇḍaiḥ
Dativekhilakāṇḍāya khilakāṇḍābhyām khilakāṇḍebhyaḥ
Ablativekhilakāṇḍāt khilakāṇḍābhyām khilakāṇḍebhyaḥ
Genitivekhilakāṇḍasya khilakāṇḍayoḥ khilakāṇḍānām
Locativekhilakāṇḍe khilakāṇḍayoḥ khilakāṇḍeṣu

Compound khilakāṇḍa -

Adverb -khilakāṇḍam -khilakāṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria