Declension table of ?khegamana

Deva

MasculineSingularDualPlural
Nominativekhegamanaḥ khegamanau khegamanāḥ
Vocativekhegamana khegamanau khegamanāḥ
Accusativekhegamanam khegamanau khegamanān
Instrumentalkhegamanena khegamanābhyām khegamanaiḥ khegamanebhiḥ
Dativekhegamanāya khegamanābhyām khegamanebhyaḥ
Ablativekhegamanāt khegamanābhyām khegamanebhyaḥ
Genitivekhegamanasya khegamanayoḥ khegamanānām
Locativekhegamane khegamanayoḥ khegamaneṣu

Compound khegamana -

Adverb -khegamanam -khegamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria