Declension table of ?khedayitavya

Deva

MasculineSingularDualPlural
Nominativekhedayitavyaḥ khedayitavyau khedayitavyāḥ
Vocativekhedayitavya khedayitavyau khedayitavyāḥ
Accusativekhedayitavyam khedayitavyau khedayitavyān
Instrumentalkhedayitavyena khedayitavyābhyām khedayitavyaiḥ khedayitavyebhiḥ
Dativekhedayitavyāya khedayitavyābhyām khedayitavyebhyaḥ
Ablativekhedayitavyāt khedayitavyābhyām khedayitavyebhyaḥ
Genitivekhedayitavyasya khedayitavyayoḥ khedayitavyānām
Locativekhedayitavye khedayitavyayoḥ khedayitavyeṣu

Compound khedayitavya -

Adverb -khedayitavyam -khedayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria