Declension table of kheda

Deva

MasculineSingularDualPlural
Nominativekhedaḥ khedau khedāḥ
Vocativekheda khedau khedāḥ
Accusativekhedam khedau khedān
Instrumentalkhedena khedābhyām khedaiḥ khedebhiḥ
Dativekhedāya khedābhyām khedebhyaḥ
Ablativekhedāt khedābhyām khedebhyaḥ
Genitivekhedasya khedayoḥ khedānām
Locativekhede khedayoḥ khedeṣu

Compound kheda -

Adverb -khedam -khedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria