Declension table of ?khecarāñjana

Deva

NeuterSingularDualPlural
Nominativekhecarāñjanam khecarāñjane khecarāñjanāni
Vocativekhecarāñjana khecarāñjane khecarāñjanāni
Accusativekhecarāñjanam khecarāñjane khecarāñjanāni
Instrumentalkhecarāñjanena khecarāñjanābhyām khecarāñjanaiḥ
Dativekhecarāñjanāya khecarāñjanābhyām khecarāñjanebhyaḥ
Ablativekhecarāñjanāt khecarāñjanābhyām khecarāñjanebhyaḥ
Genitivekhecarāñjanasya khecarāñjanayoḥ khecarāñjanānām
Locativekhecarāñjane khecarāñjanayoḥ khecarāñjaneṣu

Compound khecarāñjana -

Adverb -khecarāñjanam -khecarāñjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria