Declension table of ?kheṭita

Deva

NeuterSingularDualPlural
Nominativekheṭitam kheṭite kheṭitāni
Vocativekheṭita kheṭite kheṭitāni
Accusativekheṭitam kheṭite kheṭitāni
Instrumentalkheṭitena kheṭitābhyām kheṭitaiḥ
Dativekheṭitāya kheṭitābhyām kheṭitebhyaḥ
Ablativekheṭitāt kheṭitābhyām kheṭitebhyaḥ
Genitivekheṭitasya kheṭitayoḥ kheṭitānām
Locativekheṭite kheṭitayoḥ kheṭiteṣu

Compound kheṭita -

Adverb -kheṭitam -kheṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria