Declension table of ?kheṭita

Deva

MasculineSingularDualPlural
Nominativekheṭitaḥ kheṭitau kheṭitāḥ
Vocativekheṭita kheṭitau kheṭitāḥ
Accusativekheṭitam kheṭitau kheṭitān
Instrumentalkheṭitena kheṭitābhyām kheṭitaiḥ kheṭitebhiḥ
Dativekheṭitāya kheṭitābhyām kheṭitebhyaḥ
Ablativekheṭitāt kheṭitābhyām kheṭitebhyaḥ
Genitivekheṭitasya kheṭitayoḥ kheṭitānām
Locativekheṭite kheṭitayoḥ kheṭiteṣu

Compound kheṭita -

Adverb -kheṭitam -kheṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria