Declension table of ?kheṭika

Deva

MasculineSingularDualPlural
Nominativekheṭikaḥ kheṭikau kheṭikāḥ
Vocativekheṭika kheṭikau kheṭikāḥ
Accusativekheṭikam kheṭikau kheṭikān
Instrumentalkheṭikena kheṭikābhyām kheṭikaiḥ kheṭikebhiḥ
Dativekheṭikāya kheṭikābhyām kheṭikebhyaḥ
Ablativekheṭikāt kheṭikābhyām kheṭikebhyaḥ
Genitivekheṭikasya kheṭikayoḥ kheṭikānām
Locativekheṭike kheṭikayoḥ kheṭikeṣu

Compound kheṭika -

Adverb -kheṭikam -kheṭikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria