Declension table of ?kheṭapīṭhamālā

Deva

FeminineSingularDualPlural
Nominativekheṭapīṭhamālā kheṭapīṭhamāle kheṭapīṭhamālāḥ
Vocativekheṭapīṭhamāle kheṭapīṭhamāle kheṭapīṭhamālāḥ
Accusativekheṭapīṭhamālām kheṭapīṭhamāle kheṭapīṭhamālāḥ
Instrumentalkheṭapīṭhamālayā kheṭapīṭhamālābhyām kheṭapīṭhamālābhiḥ
Dativekheṭapīṭhamālāyai kheṭapīṭhamālābhyām kheṭapīṭhamālābhyaḥ
Ablativekheṭapīṭhamālāyāḥ kheṭapīṭhamālābhyām kheṭapīṭhamālābhyaḥ
Genitivekheṭapīṭhamālāyāḥ kheṭapīṭhamālayoḥ kheṭapīṭhamālānām
Locativekheṭapīṭhamālāyām kheṭapīṭhamālayoḥ kheṭapīṭhamālāsu

Adverb -kheṭapīṭhamālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria