Declension table of khañjatā

Deva

FeminineSingularDualPlural
Nominativekhañjatā khañjate khañjatāḥ
Vocativekhañjate khañjate khañjatāḥ
Accusativekhañjatām khañjate khañjatāḥ
Instrumentalkhañjatayā khañjatābhyām khañjatābhiḥ
Dativekhañjatāyai khañjatābhyām khañjatābhyaḥ
Ablativekhañjatāyāḥ khañjatābhyām khañjatābhyaḥ
Genitivekhañjatāyāḥ khañjatayoḥ khañjatānām
Locativekhañjatāyām khañjatayoḥ khañjatāsu

Adverb -khañjatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria