Declension table of ?khañjanikā

Deva

FeminineSingularDualPlural
Nominativekhañjanikā khañjanike khañjanikāḥ
Vocativekhañjanike khañjanike khañjanikāḥ
Accusativekhañjanikām khañjanike khañjanikāḥ
Instrumentalkhañjanikayā khañjanikābhyām khañjanikābhiḥ
Dativekhañjanikāyai khañjanikābhyām khañjanikābhyaḥ
Ablativekhañjanikāyāḥ khañjanikābhyām khañjanikābhyaḥ
Genitivekhañjanikāyāḥ khañjanikayoḥ khañjanikānām
Locativekhañjanikāyām khañjanikayoḥ khañjanikāsu

Adverb -khañjanikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria