Declension table of ?khañjanarata

Deva

NeuterSingularDualPlural
Nominativekhañjanaratam khañjanarate khañjanaratāni
Vocativekhañjanarata khañjanarate khañjanaratāni
Accusativekhañjanaratam khañjanarate khañjanaratāni
Instrumentalkhañjanaratena khañjanaratābhyām khañjanarataiḥ
Dativekhañjanaratāya khañjanaratābhyām khañjanaratebhyaḥ
Ablativekhañjanaratāt khañjanaratābhyām khañjanaratebhyaḥ
Genitivekhañjanaratasya khañjanaratayoḥ khañjanaratānām
Locativekhañjanarate khañjanaratayoḥ khañjanarateṣu

Compound khañjanarata -

Adverb -khañjanaratam -khañjanaratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria