Declension table of ?khañjanākṛti

Deva

FeminineSingularDualPlural
Nominativekhañjanākṛtiḥ khañjanākṛtī khañjanākṛtayaḥ
Vocativekhañjanākṛte khañjanākṛtī khañjanākṛtayaḥ
Accusativekhañjanākṛtim khañjanākṛtī khañjanākṛtīḥ
Instrumentalkhañjanākṛtyā khañjanākṛtibhyām khañjanākṛtibhiḥ
Dativekhañjanākṛtyai khañjanākṛtaye khañjanākṛtibhyām khañjanākṛtibhyaḥ
Ablativekhañjanākṛtyāḥ khañjanākṛteḥ khañjanākṛtibhyām khañjanākṛtibhyaḥ
Genitivekhañjanākṛtyāḥ khañjanākṛteḥ khañjanākṛtyoḥ khañjanākṛtīnām
Locativekhañjanākṛtyām khañjanākṛtau khañjanākṛtyoḥ khañjanākṛtiṣu

Compound khañjanākṛti -

Adverb -khañjanākṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria