Declension table of ?khañjacaraṇa

Deva

MasculineSingularDualPlural
Nominativekhañjacaraṇaḥ khañjacaraṇau khañjacaraṇāḥ
Vocativekhañjacaraṇa khañjacaraṇau khañjacaraṇāḥ
Accusativekhañjacaraṇam khañjacaraṇau khañjacaraṇān
Instrumentalkhañjacaraṇena khañjacaraṇābhyām khañjacaraṇaiḥ khañjacaraṇebhiḥ
Dativekhañjacaraṇāya khañjacaraṇābhyām khañjacaraṇebhyaḥ
Ablativekhañjacaraṇāt khañjacaraṇābhyām khañjacaraṇebhyaḥ
Genitivekhañjacaraṇasya khañjacaraṇayoḥ khañjacaraṇānām
Locativekhañjacaraṇe khañjacaraṇayoḥ khañjacaraṇeṣu

Compound khañjacaraṇa -

Adverb -khañjacaraṇam -khañjacaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria