Declension table of ?khatamāla

Deva

MasculineSingularDualPlural
Nominativekhatamālaḥ khatamālau khatamālāḥ
Vocativekhatamāla khatamālau khatamālāḥ
Accusativekhatamālam khatamālau khatamālān
Instrumentalkhatamālena khatamālābhyām khatamālaiḥ khatamālebhiḥ
Dativekhatamālāya khatamālābhyām khatamālebhyaḥ
Ablativekhatamālāt khatamālābhyām khatamālebhyaḥ
Genitivekhatamālasya khatamālayoḥ khatamālānām
Locativekhatamāle khatamālayoḥ khatamāleṣu

Compound khatamāla -

Adverb -khatamālam -khatamālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria