Declension table of ?khastha

Deva

NeuterSingularDualPlural
Nominativekhastham khasthe khasthāni
Vocativekhastha khasthe khasthāni
Accusativekhastham khasthe khasthāni
Instrumentalkhasthena khasthābhyām khasthaiḥ
Dativekhasthāya khasthābhyām khasthebhyaḥ
Ablativekhasthāt khasthābhyām khasthebhyaḥ
Genitivekhasthasya khasthayoḥ khasthānām
Locativekhasthe khasthayoḥ khastheṣu

Compound khastha -

Adverb -khastham -khasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria