Declension table of ?khasambhava

Deva

MasculineSingularDualPlural
Nominativekhasambhavaḥ khasambhavau khasambhavāḥ
Vocativekhasambhava khasambhavau khasambhavāḥ
Accusativekhasambhavam khasambhavau khasambhavān
Instrumentalkhasambhavena khasambhavābhyām khasambhavaiḥ khasambhavebhiḥ
Dativekhasambhavāya khasambhavābhyām khasambhavebhyaḥ
Ablativekhasambhavāt khasambhavābhyām khasambhavebhyaḥ
Genitivekhasambhavasya khasambhavayoḥ khasambhavānām
Locativekhasambhave khasambhavayoḥ khasambhaveṣu

Compound khasambhava -

Adverb -khasambhavam -khasambhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria