Declension table of ?khasātmaja

Deva

MasculineSingularDualPlural
Nominativekhasātmajaḥ khasātmajau khasātmajāḥ
Vocativekhasātmaja khasātmajau khasātmajāḥ
Accusativekhasātmajam khasātmajau khasātmajān
Instrumentalkhasātmajena khasātmajābhyām khasātmajaiḥ khasātmajebhiḥ
Dativekhasātmajāya khasātmajābhyām khasātmajebhyaḥ
Ablativekhasātmajāt khasātmajābhyām khasātmajebhyaḥ
Genitivekhasātmajasya khasātmajayoḥ khasātmajānām
Locativekhasātmaje khasātmajayoḥ khasātmajeṣu

Compound khasātmaja -

Adverb -khasātmajam -khasātmajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria