Declension table of ?kharvita

Deva

NeuterSingularDualPlural
Nominativekharvitam kharvite kharvitāni
Vocativekharvita kharvite kharvitāni
Accusativekharvitam kharvite kharvitāni
Instrumentalkharvitena kharvitābhyām kharvitaiḥ
Dativekharvitāya kharvitābhyām kharvitebhyaḥ
Ablativekharvitāt kharvitābhyām kharvitebhyaḥ
Genitivekharvitasya kharvitayoḥ kharvitānām
Locativekharvite kharvitayoḥ kharviteṣu

Compound kharvita -

Adverb -kharvitam -kharvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria