Declension table of ?kharvita

Deva

MasculineSingularDualPlural
Nominativekharvitaḥ kharvitau kharvitāḥ
Vocativekharvita kharvitau kharvitāḥ
Accusativekharvitam kharvitau kharvitān
Instrumentalkharvitena kharvitābhyām kharvitaiḥ kharvitebhiḥ
Dativekharvitāya kharvitābhyām kharvitebhyaḥ
Ablativekharvitāt kharvitābhyām kharvitebhyaḥ
Genitivekharvitasya kharvitayoḥ kharvitānām
Locativekharvite kharvitayoḥ kharviteṣu

Compound kharvita -

Adverb -kharvitam -kharvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria