Declension table of ?kharvīkṛta

Deva

NeuterSingularDualPlural
Nominativekharvīkṛtam kharvīkṛte kharvīkṛtāni
Vocativekharvīkṛta kharvīkṛte kharvīkṛtāni
Accusativekharvīkṛtam kharvīkṛte kharvīkṛtāni
Instrumentalkharvīkṛtena kharvīkṛtābhyām kharvīkṛtaiḥ
Dativekharvīkṛtāya kharvīkṛtābhyām kharvīkṛtebhyaḥ
Ablativekharvīkṛtāt kharvīkṛtābhyām kharvīkṛtebhyaḥ
Genitivekharvīkṛtasya kharvīkṛtayoḥ kharvīkṛtānām
Locativekharvīkṛte kharvīkṛtayoḥ kharvīkṛteṣu

Compound kharvīkṛta -

Adverb -kharvīkṛtam -kharvīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria