Declension table of ?kharparīrasaka

Deva

NeuterSingularDualPlural
Nominativekharparīrasakam kharparīrasake kharparīrasakāni
Vocativekharparīrasaka kharparīrasake kharparīrasakāni
Accusativekharparīrasakam kharparīrasake kharparīrasakāni
Instrumentalkharparīrasakena kharparīrasakābhyām kharparīrasakaiḥ
Dativekharparīrasakāya kharparīrasakābhyām kharparīrasakebhyaḥ
Ablativekharparīrasakāt kharparīrasakābhyām kharparīrasakebhyaḥ
Genitivekharparīrasakasya kharparīrasakayoḥ kharparīrasakānām
Locativekharparīrasake kharparīrasakayoḥ kharparīrasakeṣu

Compound kharparīrasaka -

Adverb -kharparīrasakam -kharparīrasakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria