Declension table of kharpara

Deva

NeuterSingularDualPlural
Nominativekharparam kharpare kharparāṇi
Vocativekharpara kharpare kharparāṇi
Accusativekharparam kharpare kharparāṇi
Instrumentalkharpareṇa kharparābhyām kharparaiḥ
Dativekharparāya kharparābhyām kharparebhyaḥ
Ablativekharparāt kharparābhyām kharparebhyaḥ
Genitivekharparasya kharparayoḥ kharparāṇām
Locativekharpare kharparayoḥ kharpareṣu

Compound kharpara -

Adverb -kharparam -kharparāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria