Declension table of ?kharjūrikā

Deva

FeminineSingularDualPlural
Nominativekharjūrikā kharjūrike kharjūrikāḥ
Vocativekharjūrike kharjūrike kharjūrikāḥ
Accusativekharjūrikām kharjūrike kharjūrikāḥ
Instrumentalkharjūrikayā kharjūrikābhyām kharjūrikābhiḥ
Dativekharjūrikāyai kharjūrikābhyām kharjūrikābhyaḥ
Ablativekharjūrikāyāḥ kharjūrikābhyām kharjūrikābhyaḥ
Genitivekharjūrikāyāḥ kharjūrikayoḥ kharjūrikāṇām
Locativekharjūrikāyām kharjūrikayoḥ kharjūrikāsu

Adverb -kharjūrikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria