Declension table of ?kharjūrīrasaja

Deva

MasculineSingularDualPlural
Nominativekharjūrīrasajaḥ kharjūrīrasajau kharjūrīrasajāḥ
Vocativekharjūrīrasaja kharjūrīrasajau kharjūrīrasajāḥ
Accusativekharjūrīrasajam kharjūrīrasajau kharjūrīrasajān
Instrumentalkharjūrīrasajena kharjūrīrasajābhyām kharjūrīrasajaiḥ kharjūrīrasajebhiḥ
Dativekharjūrīrasajāya kharjūrīrasajābhyām kharjūrīrasajebhyaḥ
Ablativekharjūrīrasajāt kharjūrīrasajābhyām kharjūrīrasajebhyaḥ
Genitivekharjūrīrasajasya kharjūrīrasajayoḥ kharjūrīrasajānām
Locativekharjūrīrasaje kharjūrīrasajayoḥ kharjūrīrasajeṣu

Compound kharjūrīrasaja -

Adverb -kharjūrīrasajam -kharjūrīrasajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria