Declension table of ?kharjūrarasa

Deva

MasculineSingularDualPlural
Nominativekharjūrarasaḥ kharjūrarasau kharjūrarasāḥ
Vocativekharjūrarasa kharjūrarasau kharjūrarasāḥ
Accusativekharjūrarasam kharjūrarasau kharjūrarasān
Instrumentalkharjūrarasena kharjūrarasābhyām kharjūrarasaiḥ kharjūrarasebhiḥ
Dativekharjūrarasāya kharjūrarasābhyām kharjūrarasebhyaḥ
Ablativekharjūrarasāt kharjūrarasābhyām kharjūrarasebhyaḥ
Genitivekharjūrarasasya kharjūrarasayoḥ kharjūrarasānām
Locativekharjūrarase kharjūrarasayoḥ kharjūraraseṣu

Compound kharjūrarasa -

Adverb -kharjūrarasam -kharjūrarasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria