Declension table of ?kharjūghna

Deva

MasculineSingularDualPlural
Nominativekharjūghnaḥ kharjūghnau kharjūghnāḥ
Vocativekharjūghna kharjūghnau kharjūghnāḥ
Accusativekharjūghnam kharjūghnau kharjūghnān
Instrumentalkharjūghnena kharjūghnābhyām kharjūghnaiḥ kharjūghnebhiḥ
Dativekharjūghnāya kharjūghnābhyām kharjūghnebhyaḥ
Ablativekharjūghnāt kharjūghnābhyām kharjūghnebhyaḥ
Genitivekharjūghnasya kharjūghnayoḥ kharjūghnānām
Locativekharjūghne kharjūghnayoḥ kharjūghneṣu

Compound kharjūghna -

Adverb -kharjūghnam -kharjūghnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria