Declension table of ?kharita

Deva

MasculineSingularDualPlural
Nominativekharitaḥ kharitau kharitāḥ
Vocativekharita kharitau kharitāḥ
Accusativekharitam kharitau kharitān
Instrumentalkharitena kharitābhyām kharitaiḥ kharitebhiḥ
Dativekharitāya kharitābhyām kharitebhyaḥ
Ablativekharitāt kharitābhyām kharitebhyaḥ
Genitivekharitasya kharitayoḥ kharitānām
Locativekharite kharitayoḥ khariteṣu

Compound kharita -

Adverb -kharitam -kharitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria