Declension table of ?kharīviṣāṇa

Deva

NeuterSingularDualPlural
Nominativekharīviṣāṇam kharīviṣāṇe kharīviṣāṇāni
Vocativekharīviṣāṇa kharīviṣāṇe kharīviṣāṇāni
Accusativekharīviṣāṇam kharīviṣāṇe kharīviṣāṇāni
Instrumentalkharīviṣāṇena kharīviṣāṇābhyām kharīviṣāṇaiḥ
Dativekharīviṣāṇāya kharīviṣāṇābhyām kharīviṣāṇebhyaḥ
Ablativekharīviṣāṇāt kharīviṣāṇābhyām kharīviṣāṇebhyaḥ
Genitivekharīviṣāṇasya kharīviṣāṇayoḥ kharīviṣāṇānām
Locativekharīviṣāṇe kharīviṣāṇayoḥ kharīviṣāṇeṣu

Compound kharīviṣāṇa -

Adverb -kharīviṣāṇam -kharīviṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria