Declension table of ?kharīvṛṣa

Deva

MasculineSingularDualPlural
Nominativekharīvṛṣaḥ kharīvṛṣau kharīvṛṣāḥ
Vocativekharīvṛṣa kharīvṛṣau kharīvṛṣāḥ
Accusativekharīvṛṣam kharīvṛṣau kharīvṛṣān
Instrumentalkharīvṛṣeṇa kharīvṛṣābhyām kharīvṛṣaiḥ kharīvṛṣebhiḥ
Dativekharīvṛṣāya kharīvṛṣābhyām kharīvṛṣebhyaḥ
Ablativekharīvṛṣāt kharīvṛṣābhyām kharīvṛṣebhyaḥ
Genitivekharīvṛṣasya kharīvṛṣayoḥ kharīvṛṣāṇām
Locativekharīvṛṣe kharīvṛṣayoḥ kharīvṛṣeṣu

Compound kharīvṛṣa -

Adverb -kharīvṛṣam -kharīvṛṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria