Declension table of ?kharindhamā

Deva

FeminineSingularDualPlural
Nominativekharindhamā kharindhame kharindhamāḥ
Vocativekharindhame kharindhame kharindhamāḥ
Accusativekharindhamām kharindhame kharindhamāḥ
Instrumentalkharindhamayā kharindhamābhyām kharindhamābhiḥ
Dativekharindhamāyai kharindhamābhyām kharindhamābhyaḥ
Ablativekharindhamāyāḥ kharindhamābhyām kharindhamābhyaḥ
Genitivekharindhamāyāḥ kharindhamayoḥ kharindhamānām
Locativekharindhamāyām kharindhamayoḥ kharindhamāsu

Adverb -kharindhamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria