Declension table of ?kharaśabda

Deva

MasculineSingularDualPlural
Nominativekharaśabdaḥ kharaśabdau kharaśabdāḥ
Vocativekharaśabda kharaśabdau kharaśabdāḥ
Accusativekharaśabdam kharaśabdau kharaśabdān
Instrumentalkharaśabdena kharaśabdābhyām kharaśabdaiḥ kharaśabdebhiḥ
Dativekharaśabdāya kharaśabdābhyām kharaśabdebhyaḥ
Ablativekharaśabdāt kharaśabdābhyām kharaśabdebhyaḥ
Genitivekharaśabdasya kharaśabdayoḥ kharaśabdānām
Locativekharaśabde kharaśabdayoḥ kharaśabdeṣu

Compound kharaśabda -

Adverb -kharaśabdam -kharaśabdāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria