Declension table of ?kharavṛṣabha

Deva

MasculineSingularDualPlural
Nominativekharavṛṣabhaḥ kharavṛṣabhau kharavṛṣabhāḥ
Vocativekharavṛṣabha kharavṛṣabhau kharavṛṣabhāḥ
Accusativekharavṛṣabham kharavṛṣabhau kharavṛṣabhān
Instrumentalkharavṛṣabheṇa kharavṛṣabhābhyām kharavṛṣabhaiḥ kharavṛṣabhebhiḥ
Dativekharavṛṣabhāya kharavṛṣabhābhyām kharavṛṣabhebhyaḥ
Ablativekharavṛṣabhāt kharavṛṣabhābhyām kharavṛṣabhebhyaḥ
Genitivekharavṛṣabhasya kharavṛṣabhayoḥ kharavṛṣabhāṇām
Locativekharavṛṣabhe kharavṛṣabhayoḥ kharavṛṣabheṣu

Compound kharavṛṣabha -

Adverb -kharavṛṣabham -kharavṛṣabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria