Declension table of ?kharapuṣpa

Deva

MasculineSingularDualPlural
Nominativekharapuṣpaḥ kharapuṣpau kharapuṣpāḥ
Vocativekharapuṣpa kharapuṣpau kharapuṣpāḥ
Accusativekharapuṣpam kharapuṣpau kharapuṣpān
Instrumentalkharapuṣpeṇa kharapuṣpābhyām kharapuṣpaiḥ kharapuṣpebhiḥ
Dativekharapuṣpāya kharapuṣpābhyām kharapuṣpebhyaḥ
Ablativekharapuṣpāt kharapuṣpābhyām kharapuṣpebhyaḥ
Genitivekharapuṣpasya kharapuṣpayoḥ kharapuṣpāṇām
Locativekharapuṣpe kharapuṣpayoḥ kharapuṣpeṣu

Compound kharapuṣpa -

Adverb -kharapuṣpam -kharapuṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria